Lord Rama 108 Names for Ramanavami Puja

Ad

oṃ rāmāya namah

oṃ rāma bhadrāya namah

oṃ rāma candrāya namah

oṃ śāśvatāya namah

oṃ rājīva-locanāya namah

oṃ śrīmate namah

oṃ rājendrāya namah

oṃ raghu-puṅgavāya namah

oṃ jānakī-vallabhāya namah

oṃ jaitrāya namah

oṃ jitā-mitrāya namah

oṃ janārdanāya namah

oṃ viśvāmitra-priyāya namah

oṃ dāntāya namah

oṃ śaraṇa-trāṇa-tatparāya namah

oṃ vāli-pramathanāya namah

oṃ vāgmine namah

oṃ satya-vāce namah

oṃ satya-vikramāya namah

oṃ satya-vratāya namah

oṃ vatra-dharāya namah

oṃ hanumadā-śritāya namah

oṃ kausaleyāya namah

oṃ svara-dhvamsine namah

oṃ virādha-vadha-paṇditāya namah

oṃ vibhīṣaṇa-paritrāṇe namah

oṃ hara-kodaṇḍa-khaṇḍanāya namah

oṃ sapta-tāla-prametre namah

oṃ daśagrīva-śiroharāya namah

oṃ jāmadagnya-mahādarpa-dalanāya namah

oṃ tāṭakānta-kāya namah

oṃ vedānta-sārāya namah

oṃ vedātmane namah

oṃ bhava-rogasya-bheṣajāya namah

oṃ dūṣaṇa-triśiro-hantre namah

oṃ tri-mūrtaye namah

oṃ triguṇātmakāya namah

oṃ trivikramāya namah

oṃ trilokātmane namah

oṃ puṇya-caritra-kīrtanāya namah

oṃ triloka-rakṣakāya namah

oṃ dhanvine namah

oṃ daṇḍakāraṇy-kartanāya namah

oṃ ahalyā-śāp-śamanāya namah

oṃ pitṛbhaktāya namah

oṃ vara-pradāya namah

oṃ jitendriyāya namah

oṃ jita-krodhāya namah

oṃ jitā-mitrāya namah

oṃ jagad-gurave namah

oṃ ṛkṣa-vānar-saṃghātine namah

oṃ citrakūṭ-samāśrayāya namah

oṃ jayant-trāṇ-varadāya namah

oṃ sumitrā-putr-sevitāya namah

oṃ sarva-devādi-devāya namah

oṃ mṛta-vānara-jīvitāya namah

oṃ māyā-marīc-hantre namah

oṃ mahā-devāya namah

oṃ mahā-bhujāya namah

oṃ sarv-dev-stutāya namah

oṃ saumyāya namah

oṃ brahmaṇyāya namah

oṃ muni-saṃstutāya namah

oṃ mahā-yogine namah

oṃ mahodarāya namah

oṃ sugrīvespit-rājyadāya namah

oṃ sarv-puṇyādhik-phalāya namah

oṃ smṛt-sarvāgh-nāśanāya namah

oṃ ānandāya namah

oṃ ādi-puruṣāya namah

oṃ param-puruṣāya namah

oṃ mahā-puruṣāya namah

oṃ puṇyodayāya namah

oṃ dayā-sārāya namah

oṃ purāṇ-puruṣottamāya namah

oṃ smita-bhāṣiṇe namah

oṃ pūrva-bhāṣiṇe namah

oṃ rāghavāya namah

oṃ ananta-guṇa-gambhīrāya namah

oṃ māyā-mānuṣ-caritrāya namah

oṃ mahā-devādi-pūjitāya namah

oṃ setukṛte namah

oṃ jita-vārāśaye namah

oṃ sarv-tīrth-mayāya namah

oṃ haraye namah

oṃ śyāmāṅgāya namah

oṃ sundarāya namah

oṃ śūrāya namah

oṃ pīta-vāsase namah

oṃ dhanurdharāya namah

oṃ sarva-yajñādhipāya nāma:

oṃ yajvane namah

oṃ jarā-maraṇ-varjitāya namah

oṃ vibhīṣaṇapratiṣṭhātre namah

oṃ paramātmane namah

oṃ paraṃa-brahmaṇe namah

oṃ saccidānand-vigrahāya namah

oṃ paraṃa-jyotiṣe namah

oṃ paraṃa-dhāmne namah

oṃ parākāśāya namah

oṃ parātparāya namah

oṃ pareśāya namah

oṃ pāragāya namah

oṃ pārāya namah

oṃ anīśvarāya namah

oṃ sarva-devātma-kāya namah

oṃ parasmai namah

 

oṃ śrīsītā-lakṣmaṇa-bharat-śatṛghn-hanumat sameta śrī rāmacandra-parabrahmaṇe namah ||

ॐ रामाय नम:

ॐ राम भद्राय नम:

ॐ राम चन्द्राय नम:

ॐ शाश्वताय नम:

ॐ राजीव-लोचनाय नम:

ॐ श्रीमते नम:

ॐ राजेन्द्राय नम:

ॐ रघु-पुङ्गवाय नम:

ॐ जानकी-वल्लभाय नम:

ॐ जैत्राय नम:

ॐ जिता-मित्राय नम:

ॐ जनार्दनाय नम:

ॐ विश्वामित्र-प्रियाय नम:

ॐ दान्ताय नम:

ॐ शरण-त्राण-तत्पराय नम:

ॐ वालि-प्रमथनाय नम:

ॐ वाग्मिने नम:

ॐ सत्य-वाचे नम:

ॐ सत्य-विक्रमाय नम:

ॐ सत्य-व्रताय नम:

ॐ वत्र-धराय नम:

ॐ हनुमदा-श्रिताय नम:

ॐ कौसलेयाय नम:

ॐ स्वर-ध्वम्सिने नम:

ॐ विराध-वध-पण्दिताय नम:

ॐ विभीषण-परित्राणे नम:

ॐ हर-कोदण्ड-खण्डनाय नम:

ॐ सप्त-ताल-प्रमेत्रे नम:

ॐ दशग्रीव-शिरोहराय नम:

ॐ जामदग्न्य-महादर्प-दलनाय नम:

ॐ ताटकान्त-काय नम:

ॐ वेदान्त-साराय नम:

ॐ वेदात्मने नम:

ॐ भव-रोगस्य-भेषजाय नम:

ॐ दूषण-त्रिशिरो-हन्त्रे नम:

ॐ त्रि-मूर्तये नम:

ॐ त्रिगुणात्मकाय नम:

ॐ त्रिविक्रमाय नम:

ॐ त्रिलोकात्मने नम:

ॐ पुण्य-चरित्र-कीर्तनाय नम:

ॐ त्रिलोक- रक्शकाय नम:

ॐ धन्विने नम:

ॐ दण्डकारण्य-कर्तनाय नम:

ॐ अहल्या-शाप-शमनाय नम:

ॐ पितृभक्ताय नम:

ॐ वर-प्रदाय नम:

ॐ जितेन्द्रियाय नम:

ॐ जित-क्रोधाय नम:

ॐ जिता-मित्राय नम:

ॐ जगद्-गुरवे नम:

ॐ ऋक्श-वानर-संघातिने नम:

ॐ चित्रकूट-समाश्रयाय नम:

ॐ जयन्त-त्राण-वरदाय नम:

ॐ सुमित्रा-पुत्र-सेविताय नम:

ॐ सर्व-देवादि-देवाय नम:

ॐ मृत-वानर-जीविताय नम:

ॐ माया-मरीच-हन्त्रे नम:

ॐ महा-देवाय नम:

ॐ महा-भुजाय नम:

ॐ सर्व-देव-स्तुताय नम:

ॐ सौम्याय नम:

ॐ ब्रह्मण्याय नम:

ॐ मुनि-संस्तुताय नम:

ॐ महा-योगिने नम:

ॐ महोदराय नम:

ॐ सुग्रीवेस्पित-राज्यदाय नम:

ॐ सर्व-पुण्याधिक-फलाय नम:

ॐ स्मृत-सर्वाघ-नाशनाय नम:

ॐ आनन्दाय नम:

ॐ आदि-पुरुषाय नम:

ॐ परम-पुरुषाय नम:

ॐ महा-पुरुषाय नम:

ॐ पुण्योदयाय नम:

ॐ दया-साराय नम:

ॐ पुराण-पुरुषोत्तमाय नम:

ॐ स्मित-भाषिणे नम:

ॐ पूर्व-भाषिणे नम:

ॐ राघवाय नम:

ॐ अनन्त-गुण-गम्भीराय नम:

ॐ माया-मानुष-चरित्राय नम:

ॐ महा-देवादि-पूजिताय नम:

ॐ सेतुकृते नम:

ॐ जित-वाराशये नम:

ॐ सर्व-तीर्थ-मयाय नम:

ॐ हरये नम:

ॐ श्यामाङ्गाय नम:

ॐ सुन्दराय नम:

ॐ शूराय नम:

ॐ पीत-वाससे नम:

ॐ धनुर्धराय नम:

ॐ सर्व-यग्न्याधिपाय नम: ->

ॐ यज्वने नम:

ॐ जरा-मरण-वर्जिताय नम:

ॐ विभीषणप्रतिष्ठात्रे नम:

ॐ परमात्मने नम:

ॐ परं-ब्रह्मणे नम:

ॐ सच्चिदानन्द-विग्रहाय नम:

ॐ परं-ज्योतिषे नम:

ॐ परं-धाम्ने नम:

ॐ पराकाशाय नम:

ॐ परात्पराय नम:

ॐ परेशाय नम:

ॐ पारगाय नम:

ॐ पाराय नम:

ॐ अनीश्वराय नम:

ॐ सर्व-देवात्म-काय नम:

ॐ परस्मै नम:

 

ॐ श्रीसीता-लक्श्मण-भरत-शतृघ्न-हनुमत् समेत श्री रामचन्द्र-परब्रह्मणे नम: ॥rama

Share The Light